Declension table of nirdharmatva

Deva

NeuterSingularDualPlural
Nominativenirdharmatvam nirdharmatve nirdharmatvāni
Vocativenirdharmatva nirdharmatve nirdharmatvāni
Accusativenirdharmatvam nirdharmatve nirdharmatvāni
Instrumentalnirdharmatvena nirdharmatvābhyām nirdharmatvaiḥ
Dativenirdharmatvāya nirdharmatvābhyām nirdharmatvebhyaḥ
Ablativenirdharmatvāt nirdharmatvābhyām nirdharmatvebhyaḥ
Genitivenirdharmatvasya nirdharmatvayoḥ nirdharmatvānām
Locativenirdharmatve nirdharmatvayoḥ nirdharmatveṣu

Compound nirdharmatva -

Adverb -nirdharmatvam -nirdharmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria