Declension table of ?nirdevā

Deva

FeminineSingularDualPlural
Nominativenirdevā nirdeve nirdevāḥ
Vocativenirdeve nirdeve nirdevāḥ
Accusativenirdevām nirdeve nirdevāḥ
Instrumentalnirdevayā nirdevābhyām nirdevābhiḥ
Dativenirdevāyai nirdevābhyām nirdevābhyaḥ
Ablativenirdevāyāḥ nirdevābhyām nirdevābhyaḥ
Genitivenirdevāyāḥ nirdevayoḥ nirdevānām
Locativenirdevāyām nirdevayoḥ nirdevāsu

Adverb -nirdevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria