सुबन्तावली ?निर्दया अस्लेष

Roma

पुमान्एकद्विबहु
प्रथमानिर्दया अस्लेषः निर्दया अस्लेषौ निर्दया अस्लेषाः
सम्बोधनम्निर्दया अस्लेष निर्दया अस्लेषौ निर्दया अस्लेषाः
द्वितीयानिर्दया अस्लेषम् निर्दया अस्लेषौ निर्दया अस्लेषान्
तृतीयानिर्दया अस्लेषेण निर्दया अस्लेषाभ्याम् निर्दया अस्लेषैः निर्दया अस्लेषेभिः
चतुर्थीनिर्दया अस्लेषाय निर्दया अस्लेषाभ्याम् निर्दया अस्लेषेभ्यः
पञ्चमीनिर्दया अस्लेषात् निर्दया अस्लेषाभ्याम् निर्दया अस्लेषेभ्यः
षष्ठीनिर्दया अस्लेषस्य निर्दया अस्लेषयोः निर्दया अस्लेषाणाम्
सप्तमीनिर्दया अस्लेषे निर्दया अस्लेषयोः निर्दया अस्लेषेषु

समास निर्दया अस्लेष

अव्यय ॰निर्दया अस्लेषम् ॰निर्दया अस्लेषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria