सुबन्तावली ?निर्दट

Roma

पुमान्एकद्विबहु
प्रथमानिर्दटः निर्दटौ निर्दटाः
सम्बोधनम्निर्दट निर्दटौ निर्दटाः
द्वितीयानिर्दटम् निर्दटौ निर्दटान्
तृतीयानिर्दटेन निर्दटाभ्याम् निर्दटैः निर्दटेभिः
चतुर्थीनिर्दटाय निर्दटाभ्याम् निर्दटेभ्यः
पञ्चमीनिर्दटात् निर्दटाभ्याम् निर्दटेभ्यः
षष्ठीनिर्दटस्य निर्दटयोः निर्दटानाम्
सप्तमीनिर्दटे निर्दटयोः निर्दटेषु

समास निर्दट

अव्यय ॰निर्दटम् ॰निर्दटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria