सुबन्तावली ?निर्बन्धपृष्टा

Roma

स्त्रीएकद्विबहु
प्रथमानिर्बन्धपृष्टा निर्बन्धपृष्टे निर्बन्धपृष्टाः
सम्बोधनम्निर्बन्धपृष्टे निर्बन्धपृष्टे निर्बन्धपृष्टाः
द्वितीयानिर्बन्धपृष्टाम् निर्बन्धपृष्टे निर्बन्धपृष्टाः
तृतीयानिर्बन्धपृष्टया निर्बन्धपृष्टाभ्याम् निर्बन्धपृष्टाभिः
चतुर्थीनिर्बन्धपृष्टायै निर्बन्धपृष्टाभ्याम् निर्बन्धपृष्टाभ्यः
पञ्चमीनिर्बन्धपृष्टायाः निर्बन्धपृष्टाभ्याम् निर्बन्धपृष्टाभ्यः
षष्ठीनिर्बन्धपृष्टायाः निर्बन्धपृष्टयोः निर्बन्धपृष्टानाम्
सप्तमीनिर्बन्धपृष्टायाम् निर्बन्धपृष्टयोः निर्बन्धपृष्टासु

अव्यय ॰निर्बन्धपृष्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria