Declension table of ?nirbādhā

Deva

FeminineSingularDualPlural
Nominativenirbādhā nirbādhe nirbādhāḥ
Vocativenirbādhe nirbādhe nirbādhāḥ
Accusativenirbādhām nirbādhe nirbādhāḥ
Instrumentalnirbādhayā nirbādhābhyām nirbādhābhiḥ
Dativenirbādhāyai nirbādhābhyām nirbādhābhyaḥ
Ablativenirbādhāyāḥ nirbādhābhyām nirbādhābhyaḥ
Genitivenirbādhāyāḥ nirbādhayoḥ nirbādhānām
Locativenirbādhāyām nirbādhayoḥ nirbādhāsu

Adverb -nirbādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria