सुबन्तावली ?निरयपति

Roma

पुमान्एकद्विबहु
प्रथमानिरयपतिः निरयपती निरयपतयः
सम्बोधनम्निरयपते निरयपती निरयपतयः
द्वितीयानिरयपतिम् निरयपती निरयपतीन्
तृतीयानिरयपतिना निरयपतिभ्याम् निरयपतिभिः
चतुर्थीनिरयपतये निरयपतिभ्याम् निरयपतिभ्यः
पञ्चमीनिरयपतेः निरयपतिभ्याम् निरयपतिभ्यः
षष्ठीनिरयपतेः निरयपत्योः निरयपतीनाम्
सप्तमीनिरयपतौ निरयपत्योः निरयपतिषु

समास निरयपति

अव्यय ॰निरयपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria