सुबन्तावली ?निरवयवा

Roma

स्त्रीएकद्विबहु
प्रथमानिरवयवा निरवयवे निरवयवाः
सम्बोधनम्निरवयवे निरवयवे निरवयवाः
द्वितीयानिरवयवाम् निरवयवे निरवयवाः
तृतीयानिरवयवया निरवयवाभ्याम् निरवयवाभिः
चतुर्थीनिरवयवायै निरवयवाभ्याम् निरवयवाभ्यः
पञ्चमीनिरवयवायाः निरवयवाभ्याम् निरवयवाभ्यः
षष्ठीनिरवयवायाः निरवयवयोः निरवयवाणाम्
सप्तमीनिरवयवायाम् निरवयवयोः निरवयवासु

अव्यय ॰निरवयवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria