सुबन्तावली ?निरवलम्बा

Roma

स्त्रीएकद्विबहु
प्रथमानिरवलम्बा निरवलम्बे निरवलम्बाः
सम्बोधनम्निरवलम्बे निरवलम्बे निरवलम्बाः
द्वितीयानिरवलम्बाम् निरवलम्बे निरवलम्बाः
तृतीयानिरवलम्बया निरवलम्बाभ्याम् निरवलम्बाभिः
चतुर्थीनिरवलम्बायै निरवलम्बाभ्याम् निरवलम्बाभ्यः
पञ्चमीनिरवलम्बायाः निरवलम्बाभ्याम् निरवलम्बाभ्यः
षष्ठीनिरवलम्बायाः निरवलम्बयोः निरवलम्बानाम्
सप्तमीनिरवलम्बायाम् निरवलम्बयोः निरवलम्बासु

अव्यय ॰निरवलम्बम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria