Declension table of ?niravadyavatī

Deva

FeminineSingularDualPlural
Nominativeniravadyavatī niravadyavatyau niravadyavatyaḥ
Vocativeniravadyavati niravadyavatyau niravadyavatyaḥ
Accusativeniravadyavatīm niravadyavatyau niravadyavatīḥ
Instrumentalniravadyavatyā niravadyavatībhyām niravadyavatībhiḥ
Dativeniravadyavatyai niravadyavatībhyām niravadyavatībhyaḥ
Ablativeniravadyavatyāḥ niravadyavatībhyām niravadyavatībhyaḥ
Genitiveniravadyavatyāḥ niravadyavatyoḥ niravadyavatīnām
Locativeniravadyavatyām niravadyavatyoḥ niravadyavatīṣu

Compound niravadyavati - niravadyavatī -

Adverb -niravadyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria