Declension table of ?niravadyā

Deva

FeminineSingularDualPlural
Nominativeniravadyā niravadye niravadyāḥ
Vocativeniravadye niravadye niravadyāḥ
Accusativeniravadyām niravadye niravadyāḥ
Instrumentalniravadyayā niravadyābhyām niravadyābhiḥ
Dativeniravadyāyai niravadyābhyām niravadyābhyaḥ
Ablativeniravadyāyāḥ niravadyābhyām niravadyābhyaḥ
Genitiveniravadyāyāḥ niravadyayoḥ niravadyānām
Locativeniravadyāyām niravadyayoḥ niravadyāsu

Adverb -niravadyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria