सुबन्तावली ?निरपवर्तन

Roma

पुमान्एकद्विबहु
प्रथमानिरपवर्तनः निरपवर्तनौ निरपवर्तनाः
सम्बोधनम्निरपवर्तन निरपवर्तनौ निरपवर्तनाः
द्वितीयानिरपवर्तनम् निरपवर्तनौ निरपवर्तनान्
तृतीयानिरपवर्तनेन निरपवर्तनाभ्याम् निरपवर्तनैः निरपवर्तनेभिः
चतुर्थीनिरपवर्तनाय निरपवर्तनाभ्याम् निरपवर्तनेभ्यः
पञ्चमीनिरपवर्तनात् निरपवर्तनाभ्याम् निरपवर्तनेभ्यः
षष्ठीनिरपवर्तनस्य निरपवर्तनयोः निरपवर्तनानाम्
सप्तमीनिरपवर्तने निरपवर्तनयोः निरपवर्तनेषु

समास निरपवर्तन

अव्यय ॰निरपवर्तनम् ॰निरपवर्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria