सुबन्तावली ?निरपवाद

Roma

पुमान्एकद्विबहु
प्रथमानिरपवादः निरपवादौ निरपवादाः
सम्बोधनम्निरपवाद निरपवादौ निरपवादाः
द्वितीयानिरपवादम् निरपवादौ निरपवादान्
तृतीयानिरपवादेन निरपवादाभ्याम् निरपवादैः निरपवादेभिः
चतुर्थीनिरपवादाय निरपवादाभ्याम् निरपवादेभ्यः
पञ्चमीनिरपवादात् निरपवादाभ्याम् निरपवादेभ्यः
षष्ठीनिरपवादस्य निरपवादयोः निरपवादानाम्
सप्तमीनिरपवादे निरपवादयोः निरपवादेषु

समास निरपवाद

अव्यय ॰निरपवादम् ॰निरपवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria