सुबन्तावली ?निरपराधवता

Roma

स्त्रीएकद्विबहु
प्रथमानिरपराधवता निरपराधवते निरपराधवताः
सम्बोधनम्निरपराधवते निरपराधवते निरपराधवताः
द्वितीयानिरपराधवताम् निरपराधवते निरपराधवताः
तृतीयानिरपराधवतया निरपराधवताभ्याम् निरपराधवताभिः
चतुर्थीनिरपराधवतायै निरपराधवताभ्याम् निरपराधवताभ्यः
पञ्चमीनिरपराधवतायाः निरपराधवताभ्याम् निरपराधवताभ्यः
षष्ठीनिरपराधवतायाः निरपराधवतयोः निरपराधवतानाम्
सप्तमीनिरपराधवतायाम् निरपराधवतयोः निरपराधवतासु

अव्यय ॰निरपराधवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria