सुबन्तावली ?निरनुयोज्यानुयोग

Roma

पुमान्एकद्विबहु
प्रथमानिरनुयोज्यानुयोगः निरनुयोज्यानुयोगौ निरनुयोज्यानुयोगाः
सम्बोधनम्निरनुयोज्यानुयोग निरनुयोज्यानुयोगौ निरनुयोज्यानुयोगाः
द्वितीयानिरनुयोज्यानुयोगम् निरनुयोज्यानुयोगौ निरनुयोज्यानुयोगान्
तृतीयानिरनुयोज्यानुयोगेन निरनुयोज्यानुयोगाभ्याम् निरनुयोज्यानुयोगैः निरनुयोज्यानुयोगेभिः
चतुर्थीनिरनुयोज्यानुयोगाय निरनुयोज्यानुयोगाभ्याम् निरनुयोज्यानुयोगेभ्यः
पञ्चमीनिरनुयोज्यानुयोगात् निरनुयोज्यानुयोगाभ्याम् निरनुयोज्यानुयोगेभ्यः
षष्ठीनिरनुयोज्यानुयोगस्य निरनुयोज्यानुयोगयोः निरनुयोज्यानुयोगानाम्
सप्तमीनिरनुयोज्यानुयोगे निरनुयोज्यानुयोगयोः निरनुयोज्यानुयोगेषु

समास निरनुयोज्यानुयोग

अव्यय ॰निरनुयोज्यानुयोगम् ॰निरनुयोज्यानुयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria