सुबन्तावली ?निरन्तरोद्भिन्न

Roma

पुमान्एकद्विबहु
प्रथमानिरन्तरोद्भिन्नः निरन्तरोद्भिन्नौ निरन्तरोद्भिन्नाः
सम्बोधनम्निरन्तरोद्भिन्न निरन्तरोद्भिन्नौ निरन्तरोद्भिन्नाः
द्वितीयानिरन्तरोद्भिन्नम् निरन्तरोद्भिन्नौ निरन्तरोद्भिन्नान्
तृतीयानिरन्तरोद्भिन्नेन निरन्तरोद्भिन्नाभ्याम् निरन्तरोद्भिन्नैः निरन्तरोद्भिन्नेभिः
चतुर्थीनिरन्तरोद्भिन्नाय निरन्तरोद्भिन्नाभ्याम् निरन्तरोद्भिन्नेभ्यः
पञ्चमीनिरन्तरोद्भिन्नात् निरन्तरोद्भिन्नाभ्याम् निरन्तरोद्भिन्नेभ्यः
षष्ठीनिरन्तरोद्भिन्नस्य निरन्तरोद्भिन्नयोः निरन्तरोद्भिन्नानाम्
सप्तमीनिरन्तरोद्भिन्ने निरन्तरोद्भिन्नयोः निरन्तरोद्भिन्नेषु

समास निरन्तरोद्भिन्न

अव्यय ॰निरन्तरोद्भिन्नम् ॰निरन्तरोद्भिन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria