सुबन्तावली ?निरहम्माना

Roma

स्त्रीएकद्विबहु
प्रथमानिरहम्माना निरहम्माने निरहम्मानाः
सम्बोधनम्निरहम्माने निरहम्माने निरहम्मानाः
द्वितीयानिरहम्मानाम् निरहम्माने निरहम्मानाः
तृतीयानिरहम्मानया निरहम्मानाभ्याम् निरहम्मानाभिः
चतुर्थीनिरहम्मानायै निरहम्मानाभ्याम् निरहम्मानाभ्यः
पञ्चमीनिरहम्मानायाः निरहम्मानाभ्याम् निरहम्मानाभ्यः
षष्ठीनिरहम्मानायाः निरहम्मानयोः निरहम्मानानाम्
सप्तमीनिरहम्मानायाम् निरहम्मानयोः निरहम्मानासु

अव्यय ॰निरहम्मानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria