सुबन्तावली ?निरहङ्कारा

Roma

स्त्रीएकद्विबहु
प्रथमानिरहङ्कारा निरहङ्कारे निरहङ्काराः
सम्बोधनम्निरहङ्कारे निरहङ्कारे निरहङ्काराः
द्वितीयानिरहङ्काराम् निरहङ्कारे निरहङ्काराः
तृतीयानिरहङ्कारया निरहङ्काराभ्याम् निरहङ्काराभिः
चतुर्थीनिरहङ्कारायै निरहङ्काराभ्याम् निरहङ्काराभ्यः
पञ्चमीनिरहङ्कारायाः निरहङ्काराभ्याम् निरहङ्काराभ्यः
षष्ठीनिरहङ्कारायाः निरहङ्कारयोः निरहङ्काराणाम्
सप्तमीनिरहङ्कारायाम् निरहङ्कारयोः निरहङ्कारासु

अव्यय ॰निरहङ्कारम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria