सुबन्तावली ?निरघा

Roma

स्त्रीएकद्विबहु
प्रथमानिरघा निरघे निरघाः
सम्बोधनम्निरघे निरघे निरघाः
द्वितीयानिरघाम् निरघे निरघाः
तृतीयानिरघया निरघाभ्याम् निरघाभिः
चतुर्थीनिरघायै निरघाभ्याम् निरघाभ्यः
पञ्चमीनिरघायाः निरघाभ्याम् निरघाभ्यः
षष्ठीनिरघायाः निरघयोः निरघाणाम्
सप्तमीनिरघायाम् निरघयोः निरघासु

अव्यय ॰निरघम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria