सुबन्तावली निरघ

Roma

नपुंसकम्एकद्विबहु
प्रथमानिरघम् निरघे निरघाणि
सम्बोधनम्निरघ निरघे निरघाणि
द्वितीयानिरघम् निरघे निरघाणि
तृतीयानिरघेण निरघाभ्याम् निरघैः
चतुर्थीनिरघाय निरघाभ्याम् निरघेभ्यः
पञ्चमीनिरघात् निरघाभ्याम् निरघेभ्यः
षष्ठीनिरघस्य निरघयोः निरघाणाम्
सप्तमीनिरघे निरघयोः निरघेषु

समास निरघ

अव्यय ॰निरघम् ॰निरघात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria