Declension table of niragha

Deva

MasculineSingularDualPlural
Nominativeniraghaḥ niraghau niraghāḥ
Vocativeniragha niraghau niraghāḥ
Accusativeniragham niraghau niraghān
Instrumentalniragheṇa niraghābhyām niraghaiḥ niraghebhiḥ
Dativeniraghāya niraghābhyām niraghebhyaḥ
Ablativeniraghāt niraghābhyām niraghebhyaḥ
Genitiveniraghasya niraghayoḥ niraghāṇām
Locativeniraghe niraghayoḥ niragheṣu

Compound niragha -

Adverb -niragham -niraghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria