सुबन्तावली ?निरास्वाद्य

Roma

पुमान्एकद्विबहु
प्रथमानिरास्वाद्यः निरास्वाद्यौ निरास्वाद्याः
सम्बोधनम्निरास्वाद्य निरास्वाद्यौ निरास्वाद्याः
द्वितीयानिरास्वाद्यम् निरास्वाद्यौ निरास्वाद्यान्
तृतीयानिरास्वाद्येन निरास्वाद्याभ्याम् निरास्वाद्यैः निरास्वाद्येभिः
चतुर्थीनिरास्वाद्याय निरास्वाद्याभ्याम् निरास्वाद्येभ्यः
पञ्चमीनिरास्वाद्यात् निरास्वाद्याभ्याम् निरास्वाद्येभ्यः
षष्ठीनिरास्वाद्यस्य निरास्वाद्ययोः निरास्वाद्यानाम्
सप्तमीनिरास्वाद्ये निरास्वाद्ययोः निरास्वाद्येषु

समास निरास्वाद्य

अव्यय ॰निरास्वाद्यम् ॰निरास्वाद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria