Declension table of ?nirākāṅkṣā

Deva

FeminineSingularDualPlural
Nominativenirākāṅkṣā nirākāṅkṣe nirākāṅkṣāḥ
Vocativenirākāṅkṣe nirākāṅkṣe nirākāṅkṣāḥ
Accusativenirākāṅkṣām nirākāṅkṣe nirākāṅkṣāḥ
Instrumentalnirākāṅkṣayā nirākāṅkṣābhyām nirākāṅkṣābhiḥ
Dativenirākāṅkṣāyai nirākāṅkṣābhyām nirākāṅkṣābhyaḥ
Ablativenirākāṅkṣāyāḥ nirākāṅkṣābhyām nirākāṅkṣābhyaḥ
Genitivenirākāṅkṣāyāḥ nirākāṅkṣayoḥ nirākāṅkṣāṇām
Locativenirākāṅkṣāyām nirākāṅkṣayoḥ nirākāṅkṣāsu

Adverb -nirākāṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria