सुबन्तावली निराकाङ्क्ष

Roma

पुमान्एकद्विबहु
प्रथमानिराकाङ्क्षः निराकाङ्क्षौ निराकाङ्क्षाः
सम्बोधनम्निराकाङ्क्ष निराकाङ्क्षौ निराकाङ्क्षाः
द्वितीयानिराकाङ्क्षम् निराकाङ्क्षौ निराकाङ्क्षान्
तृतीयानिराकाङ्क्षेण निराकाङ्क्षाभ्याम् निराकाङ्क्षैः निराकाङ्क्षेभिः
चतुर्थीनिराकाङ्क्षाय निराकाङ्क्षाभ्याम् निराकाङ्क्षेभ्यः
पञ्चमीनिराकाङ्क्षात् निराकाङ्क्षाभ्याम् निराकाङ्क्षेभ्यः
षष्ठीनिराकाङ्क्षस्य निराकाङ्क्षयोः निराकाङ्क्षाणाम्
सप्तमीनिराकाङ्क्षे निराकाङ्क्षयोः निराकाङ्क्षेषु

समास निराकाङ्क्ष

अव्यय ॰निराकाङ्क्षम् ॰निराकाङ्क्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria