सुबन्तावली ?निराबाधकर

Roma

नपुंसकम्एकद्विबहु
प्रथमानिराबाधकरम् निराबाधकरे निराबाधकराणि
सम्बोधनम्निराबाधकर निराबाधकरे निराबाधकराणि
द्वितीयानिराबाधकरम् निराबाधकरे निराबाधकराणि
तृतीयानिराबाधकरेण निराबाधकराभ्याम् निराबाधकरैः
चतुर्थीनिराबाधकराय निराबाधकराभ्याम् निराबाधकरेभ्यः
पञ्चमीनिराबाधकरात् निराबाधकराभ्याम् निराबाधकरेभ्यः
षष्ठीनिराबाधकरस्य निराबाधकरयोः निराबाधकराणाम्
सप्तमीनिराबाधकरे निराबाधकरयोः निराबाधकरेषु

समास निराबाधकर

अव्यय ॰निराबाधकरम् ॰निराबाधकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria