Declension table of ?nipātanī

Deva

FeminineSingularDualPlural
Nominativenipātanī nipātanyau nipātanyaḥ
Vocativenipātani nipātanyau nipātanyaḥ
Accusativenipātanīm nipātanyau nipātanīḥ
Instrumentalnipātanyā nipātanībhyām nipātanībhiḥ
Dativenipātanyai nipātanībhyām nipātanībhyaḥ
Ablativenipātanyāḥ nipātanībhyām nipātanībhyaḥ
Genitivenipātanyāḥ nipātanyoḥ nipātanīnām
Locativenipātanyām nipātanyoḥ nipātanīṣu

Compound nipātani - nipātanī -

Adverb -nipātani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria