सुबन्तावली ?निन्विष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानिन्विष्यमाणः निन्विष्यमाणौ निन्विष्यमाणाः
सम्बोधनम्निन्विष्यमाण निन्विष्यमाणौ निन्विष्यमाणाः
द्वितीयानिन्विष्यमाणम् निन्विष्यमाणौ निन्विष्यमाणान्
तृतीयानिन्विष्यमाणेन निन्विष्यमाणाभ्याम् निन्विष्यमाणैः निन्विष्यमाणेभिः
चतुर्थीनिन्विष्यमाणाय निन्विष्यमाणाभ्याम् निन्विष्यमाणेभ्यः
पञ्चमीनिन्विष्यमाणात् निन्विष्यमाणाभ्याम् निन्विष्यमाणेभ्यः
षष्ठीनिन्विष्यमाणस्य निन्विष्यमाणयोः निन्विष्यमाणानाम्
सप्तमीनिन्विष्यमाणे निन्विष्यमाणयोः निन्विष्यमाणेषु

समास निन्विष्यमाण

अव्यय ॰निन्विष्यमाणम् ॰निन्विष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria