सुबन्तावली ?निनित्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमानिनित्स्यमानः निनित्स्यमानौ निनित्स्यमानाः
सम्बोधनम्निनित्स्यमान निनित्स्यमानौ निनित्स्यमानाः
द्वितीयानिनित्स्यमानम् निनित्स्यमानौ निनित्स्यमानान्
तृतीयानिनित्स्यमानेन निनित्स्यमानाभ्याम् निनित्स्यमानैः निनित्स्यमानेभिः
चतुर्थीनिनित्स्यमानाय निनित्स्यमानाभ्याम् निनित्स्यमानेभ्यः
पञ्चमीनिनित्स्यमानात् निनित्स्यमानाभ्याम् निनित्स्यमानेभ्यः
षष्ठीनिनित्स्यमानस्य निनित्स्यमानयोः निनित्स्यमानानाम्
सप्तमीनिनित्स्यमाने निनित्स्यमानयोः निनित्स्यमानेषु

समास निनित्स्यमान

अव्यय ॰निनित्स्यमानम् ॰निनित्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria