Declension table of ?ninitsantī

Deva

FeminineSingularDualPlural
Nominativeninitsantī ninitsantyau ninitsantyaḥ
Vocativeninitsanti ninitsantyau ninitsantyaḥ
Accusativeninitsantīm ninitsantyau ninitsantīḥ
Instrumentalninitsantyā ninitsantībhyām ninitsantībhiḥ
Dativeninitsantyai ninitsantībhyām ninitsantībhyaḥ
Ablativeninitsantyāḥ ninitsantībhyām ninitsantībhyaḥ
Genitiveninitsantyāḥ ninitsantyoḥ ninitsantīnām
Locativeninitsantyām ninitsantyoḥ ninitsantīṣu

Compound ninitsanti - ninitsantī -

Adverb -ninitsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria