सुबन्तावली ?निनिनित्स्वस्

Roma

पुमान्एकद्विबहु
प्रथमानिनिनित्स्वान् निनिनित्स्वांसौ निनिनित्स्वांसः
सम्बोधनम्निनिनित्स्वन् निनिनित्स्वांसौ निनिनित्स्वांसः
द्वितीयानिनिनित्स्वांसम् निनिनित्स्वांसौ निनिनित्सुषः
तृतीयानिनिनित्सुषा निनिनित्स्वद्भ्याम् निनिनित्स्वद्भिः
चतुर्थीनिनिनित्सुषे निनिनित्स्वद्भ्याम् निनिनित्स्वद्भ्यः
पञ्चमीनिनिनित्सुषः निनिनित्स्वद्भ्याम् निनिनित्स्वद्भ्यः
षष्ठीनिनिनित्सुषः निनिनित्सुषोः निनिनित्सुषाम्
सप्तमीनिनिनित्सुषि निनिनित्सुषोः निनिनित्स्वत्सु

समास निनिनित्स्वत्

अव्यय ॰निनिनित्स्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria