Declension table of ?nininīṣvas

Deva

NeuterSingularDualPlural
Nominativenininīṣvat nininīṣuṣī nininīṣvāṃsi
Vocativenininīṣvat nininīṣuṣī nininīṣvāṃsi
Accusativenininīṣvat nininīṣuṣī nininīṣvāṃsi
Instrumentalnininīṣuṣā nininīṣvadbhyām nininīṣvadbhiḥ
Dativenininīṣuṣe nininīṣvadbhyām nininīṣvadbhyaḥ
Ablativenininīṣuṣaḥ nininīṣvadbhyām nininīṣvadbhyaḥ
Genitivenininīṣuṣaḥ nininīṣuṣoḥ nininīṣuṣām
Locativenininīṣuṣi nininīṣuṣoḥ nininīṣvatsu

Compound nininīṣvat -

Adverb -nininīṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria