Declension table of ?nininīṣvas

Deva

MasculineSingularDualPlural
Nominativenininīṣvān nininīṣvāṃsau nininīṣvāṃsaḥ
Vocativenininīṣvan nininīṣvāṃsau nininīṣvāṃsaḥ
Accusativenininīṣvāṃsam nininīṣvāṃsau nininīṣuṣaḥ
Instrumentalnininīṣuṣā nininīṣvadbhyām nininīṣvadbhiḥ
Dativenininīṣuṣe nininīṣvadbhyām nininīṣvadbhyaḥ
Ablativenininīṣuṣaḥ nininīṣvadbhyām nininīṣvadbhyaḥ
Genitivenininīṣuṣaḥ nininīṣuṣoḥ nininīṣuṣām
Locativenininīṣuṣi nininīṣuṣoḥ nininīṣvatsu

Compound nininīṣvat -

Adverb -nininīṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria