Declension table of ?nininīṣāṇa

Deva

MasculineSingularDualPlural
Nominativenininīṣāṇaḥ nininīṣāṇau nininīṣāṇāḥ
Vocativenininīṣāṇa nininīṣāṇau nininīṣāṇāḥ
Accusativenininīṣāṇam nininīṣāṇau nininīṣāṇān
Instrumentalnininīṣāṇena nininīṣāṇābhyām nininīṣāṇaiḥ nininīṣāṇebhiḥ
Dativenininīṣāṇāya nininīṣāṇābhyām nininīṣāṇebhyaḥ
Ablativenininīṣāṇāt nininīṣāṇābhyām nininīṣāṇebhyaḥ
Genitivenininīṣāṇasya nininīṣāṇayoḥ nininīṣāṇānām
Locativenininīṣāṇe nininīṣāṇayoḥ nininīṣāṇeṣu

Compound nininīṣāṇa -

Adverb -nininīṣāṇam -nininīṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria