Declension table of ?nininartiṣvas

Deva

NeuterSingularDualPlural
Nominativenininartiṣvat nininartiṣuṣī nininartiṣvāṃsi
Vocativenininartiṣvat nininartiṣuṣī nininartiṣvāṃsi
Accusativenininartiṣvat nininartiṣuṣī nininartiṣvāṃsi
Instrumentalnininartiṣuṣā nininartiṣvadbhyām nininartiṣvadbhiḥ
Dativenininartiṣuṣe nininartiṣvadbhyām nininartiṣvadbhyaḥ
Ablativenininartiṣuṣaḥ nininartiṣvadbhyām nininartiṣvadbhyaḥ
Genitivenininartiṣuṣaḥ nininartiṣuṣoḥ nininartiṣuṣām
Locativenininartiṣuṣi nininartiṣuṣoḥ nininartiṣvatsu

Compound nininartiṣvat -

Adverb -nininartiṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria