सुबन्तावली ?निनिनर्तिष्वस्

Roma

पुमान्एकद्विबहु
प्रथमानिनिनर्तिष्वान् निनिनर्तिष्वांसौ निनिनर्तिष्वांसः
सम्बोधनम्निनिनर्तिष्वन् निनिनर्तिष्वांसौ निनिनर्तिष्वांसः
द्वितीयानिनिनर्तिष्वांसम् निनिनर्तिष्वांसौ निनिनर्तिषुषः
तृतीयानिनिनर्तिषुषा निनिनर्तिष्वद्भ्याम् निनिनर्तिष्वद्भिः
चतुर्थीनिनिनर्तिषुषे निनिनर्तिष्वद्भ्याम् निनिनर्तिष्वद्भ्यः
पञ्चमीनिनिनर्तिषुषः निनिनर्तिष्वद्भ्याम् निनिनर्तिष्वद्भ्यः
षष्ठीनिनिनर्तिषुषः निनिनर्तिषुषोः निनिनर्तिषुषाम्
सप्तमीनिनिनर्तिषुषि निनिनर्तिषुषोः निनिनर्तिष्वत्सु

समास निनिनर्तिष्वत्

अव्यय ॰निनिनर्तिष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria