सुबन्तावली ?निनिनर्तिषुषी

Roma

स्त्रीएकद्विबहु
प्रथमानिनिनर्तिषुषी निनिनर्तिषुष्यौ निनिनर्तिषुष्यः
सम्बोधनम्निनिनर्तिषुषि निनिनर्तिषुष्यौ निनिनर्तिषुष्यः
द्वितीयानिनिनर्तिषुषीम् निनिनर्तिषुष्यौ निनिनर्तिषुषीः
तृतीयानिनिनर्तिषुष्या निनिनर्तिषुषीभ्याम् निनिनर्तिषुषीभिः
चतुर्थीनिनिनर्तिषुष्यै निनिनर्तिषुषीभ्याम् निनिनर्तिषुषीभ्यः
पञ्चमीनिनिनर्तिषुष्याः निनिनर्तिषुषीभ्याम् निनिनर्तिषुषीभ्यः
षष्ठीनिनिनर्तिषुष्याः निनिनर्तिषुष्योः निनिनर्तिषुषीणाम्
सप्तमीनिनिनर्तिषुष्याम् निनिनर्तिषुष्योः निनिनर्तिषुषीषु

समास निनिनर्तिषुषि निनिनर्तिषुषी

अव्यय ॰निनिनर्तिषुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria