Declension table of ?nininadiṣvas

Deva

NeuterSingularDualPlural
Nominativenininadiṣvat nininadiṣuṣī nininadiṣvāṃsi
Vocativenininadiṣvat nininadiṣuṣī nininadiṣvāṃsi
Accusativenininadiṣvat nininadiṣuṣī nininadiṣvāṃsi
Instrumentalnininadiṣuṣā nininadiṣvadbhyām nininadiṣvadbhiḥ
Dativenininadiṣuṣe nininadiṣvadbhyām nininadiṣvadbhyaḥ
Ablativenininadiṣuṣaḥ nininadiṣvadbhyām nininadiṣvadbhyaḥ
Genitivenininadiṣuṣaḥ nininadiṣuṣoḥ nininadiṣuṣām
Locativenininadiṣuṣi nininadiṣuṣoḥ nininadiṣvatsu

Compound nininadiṣvat -

Adverb -nininadiṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria