Declension table of ?nininṛtsuṣī

Deva

FeminineSingularDualPlural
Nominativenininṛtsuṣī nininṛtsuṣyau nininṛtsuṣyaḥ
Vocativenininṛtsuṣi nininṛtsuṣyau nininṛtsuṣyaḥ
Accusativenininṛtsuṣīm nininṛtsuṣyau nininṛtsuṣīḥ
Instrumentalnininṛtsuṣyā nininṛtsuṣībhyām nininṛtsuṣībhiḥ
Dativenininṛtsuṣyai nininṛtsuṣībhyām nininṛtsuṣībhyaḥ
Ablativenininṛtsuṣyāḥ nininṛtsuṣībhyām nininṛtsuṣībhyaḥ
Genitivenininṛtsuṣyāḥ nininṛtsuṣyoḥ nininṛtsuṣīṇām
Locativenininṛtsuṣyām nininṛtsuṣyoḥ nininṛtsuṣīṣu

Compound nininṛtsuṣi - nininṛtsuṣī -

Adverb -nininṛtsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria