Declension table of ?ninikrandvas

Deva

NeuterSingularDualPlural
Nominativeninikrandvat ninikranduṣī ninikrandvāṃsi
Vocativeninikrandvat ninikranduṣī ninikrandvāṃsi
Accusativeninikrandvat ninikranduṣī ninikrandvāṃsi
Instrumentalninikranduṣā ninikrandvadbhyām ninikrandvadbhiḥ
Dativeninikranduṣe ninikrandvadbhyām ninikrandvadbhyaḥ
Ablativeninikranduṣaḥ ninikrandvadbhyām ninikrandvadbhyaḥ
Genitiveninikranduṣaḥ ninikranduṣoḥ ninikranduṣām
Locativeninikranduṣi ninikranduṣoḥ ninikrandvatsu

Compound ninikrandvat -

Adverb -ninikrandvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria