Declension table of ?ninikrandāna

Deva

MasculineSingularDualPlural
Nominativeninikrandānaḥ ninikrandānau ninikrandānāḥ
Vocativeninikrandāna ninikrandānau ninikrandānāḥ
Accusativeninikrandānam ninikrandānau ninikrandānān
Instrumentalninikrandānena ninikrandānābhyām ninikrandānaiḥ ninikrandānebhiḥ
Dativeninikrandānāya ninikrandānābhyām ninikrandānebhyaḥ
Ablativeninikrandānāt ninikrandānābhyām ninikrandānebhyaḥ
Genitiveninikrandānasya ninikrandānayoḥ ninikrandānānām
Locativeninikrandāne ninikrandānayoḥ ninikrandāneṣu

Compound ninikrandāna -

Adverb -ninikrandānam -ninikrandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria