Declension table of ?ninīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeninīṣyamāṇā ninīṣyamāṇe ninīṣyamāṇāḥ
Vocativeninīṣyamāṇe ninīṣyamāṇe ninīṣyamāṇāḥ
Accusativeninīṣyamāṇām ninīṣyamāṇe ninīṣyamāṇāḥ
Instrumentalninīṣyamāṇayā ninīṣyamāṇābhyām ninīṣyamāṇābhiḥ
Dativeninīṣyamāṇāyai ninīṣyamāṇābhyām ninīṣyamāṇābhyaḥ
Ablativeninīṣyamāṇāyāḥ ninīṣyamāṇābhyām ninīṣyamāṇābhyaḥ
Genitiveninīṣyamāṇāyāḥ ninīṣyamāṇayoḥ ninīṣyamāṇānām
Locativeninīṣyamāṇāyām ninīṣyamāṇayoḥ ninīṣyamāṇāsu

Adverb -ninīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria