Declension table of ?ninīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeninīṣyamāṇaḥ ninīṣyamāṇau ninīṣyamāṇāḥ
Vocativeninīṣyamāṇa ninīṣyamāṇau ninīṣyamāṇāḥ
Accusativeninīṣyamāṇam ninīṣyamāṇau ninīṣyamāṇān
Instrumentalninīṣyamāṇena ninīṣyamāṇābhyām ninīṣyamāṇaiḥ ninīṣyamāṇebhiḥ
Dativeninīṣyamāṇāya ninīṣyamāṇābhyām ninīṣyamāṇebhyaḥ
Ablativeninīṣyamāṇāt ninīṣyamāṇābhyām ninīṣyamāṇebhyaḥ
Genitiveninīṣyamāṇasya ninīṣyamāṇayoḥ ninīṣyamāṇānām
Locativeninīṣyamāṇe ninīṣyamāṇayoḥ ninīṣyamāṇeṣu

Compound ninīṣyamāṇa -

Adverb -ninīṣyamāṇam -ninīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria