Declension table of ?ninīṣitavya

Deva

NeuterSingularDualPlural
Nominativeninīṣitavyam ninīṣitavye ninīṣitavyāni
Vocativeninīṣitavya ninīṣitavye ninīṣitavyāni
Accusativeninīṣitavyam ninīṣitavye ninīṣitavyāni
Instrumentalninīṣitavyena ninīṣitavyābhyām ninīṣitavyaiḥ
Dativeninīṣitavyāya ninīṣitavyābhyām ninīṣitavyebhyaḥ
Ablativeninīṣitavyāt ninīṣitavyābhyām ninīṣitavyebhyaḥ
Genitiveninīṣitavyasya ninīṣitavyayoḥ ninīṣitavyānām
Locativeninīṣitavye ninīṣitavyayoḥ ninīṣitavyeṣu

Compound ninīṣitavya -

Adverb -ninīṣitavyam -ninīṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria