Declension table of ?ninīṣat

Deva

MasculineSingularDualPlural
Nominativeninīṣan ninīṣantau ninīṣantaḥ
Vocativeninīṣan ninīṣantau ninīṣantaḥ
Accusativeninīṣantam ninīṣantau ninīṣataḥ
Instrumentalninīṣatā ninīṣadbhyām ninīṣadbhiḥ
Dativeninīṣate ninīṣadbhyām ninīṣadbhyaḥ
Ablativeninīṣataḥ ninīṣadbhyām ninīṣadbhyaḥ
Genitiveninīṣataḥ ninīṣatoḥ ninīṣatām
Locativeninīṣati ninīṣatoḥ ninīṣatsu

Compound ninīṣat -

Adverb -ninīṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria