Declension table of ?ninīṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeninīṣaṇīyam ninīṣaṇīye ninīṣaṇīyāni
Vocativeninīṣaṇīya ninīṣaṇīye ninīṣaṇīyāni
Accusativeninīṣaṇīyam ninīṣaṇīye ninīṣaṇīyāni
Instrumentalninīṣaṇīyena ninīṣaṇīyābhyām ninīṣaṇīyaiḥ
Dativeninīṣaṇīyāya ninīṣaṇīyābhyām ninīṣaṇīyebhyaḥ
Ablativeninīṣaṇīyāt ninīṣaṇīyābhyām ninīṣaṇīyebhyaḥ
Genitiveninīṣaṇīyasya ninīṣaṇīyayoḥ ninīṣaṇīyānām
Locativeninīṣaṇīye ninīṣaṇīyayoḥ ninīṣaṇīyeṣu

Compound ninīṣaṇīya -

Adverb -ninīṣaṇīyam -ninīṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria