Declension table of ?nindyamāna

Deva

NeuterSingularDualPlural
Nominativenindyamānam nindyamāne nindyamānāni
Vocativenindyamāna nindyamāne nindyamānāni
Accusativenindyamānam nindyamāne nindyamānāni
Instrumentalnindyamānena nindyamānābhyām nindyamānaiḥ
Dativenindyamānāya nindyamānābhyām nindyamānebhyaḥ
Ablativenindyamānāt nindyamānābhyām nindyamānebhyaḥ
Genitivenindyamānasya nindyamānayoḥ nindyamānānām
Locativenindyamāne nindyamānayoḥ nindyamāneṣu

Compound nindyamāna -

Adverb -nindyamānam -nindyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria