Declension table of ?nindyamāna

Deva

MasculineSingularDualPlural
Nominativenindyamānaḥ nindyamānau nindyamānāḥ
Vocativenindyamāna nindyamānau nindyamānāḥ
Accusativenindyamānam nindyamānau nindyamānān
Instrumentalnindyamānena nindyamānābhyām nindyamānaiḥ nindyamānebhiḥ
Dativenindyamānāya nindyamānābhyām nindyamānebhyaḥ
Ablativenindyamānāt nindyamānābhyām nindyamānebhyaḥ
Genitivenindyamānasya nindyamānayoḥ nindyamānānām
Locativenindyamāne nindyamānayoḥ nindyamāneṣu

Compound nindyamāna -

Adverb -nindyamānam -nindyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria