Declension table of ?nindya

Deva

MasculineSingularDualPlural
Nominativenindyaḥ nindyau nindyāḥ
Vocativenindya nindyau nindyāḥ
Accusativenindyam nindyau nindyān
Instrumentalnindyena nindyābhyām nindyaiḥ nindyebhiḥ
Dativenindyāya nindyābhyām nindyebhyaḥ
Ablativenindyāt nindyābhyām nindyebhyaḥ
Genitivenindyasya nindyayoḥ nindyānām
Locativenindye nindyayoḥ nindyeṣu

Compound nindya -

Adverb -nindyam -nindyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria