Declension table of ?ninditavya

Deva

MasculineSingularDualPlural
Nominativeninditavyaḥ ninditavyau ninditavyāḥ
Vocativeninditavya ninditavyau ninditavyāḥ
Accusativeninditavyam ninditavyau ninditavyān
Instrumentalninditavyena ninditavyābhyām ninditavyaiḥ ninditavyebhiḥ
Dativeninditavyāya ninditavyābhyām ninditavyebhyaḥ
Ablativeninditavyāt ninditavyābhyām ninditavyebhyaḥ
Genitiveninditavyasya ninditavyayoḥ ninditavyānām
Locativeninditavye ninditavyayoḥ ninditavyeṣu

Compound ninditavya -

Adverb -ninditavyam -ninditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria