Declension table of ?ninditavatī

Deva

FeminineSingularDualPlural
Nominativeninditavatī ninditavatyau ninditavatyaḥ
Vocativeninditavati ninditavatyau ninditavatyaḥ
Accusativeninditavatīm ninditavatyau ninditavatīḥ
Instrumentalninditavatyā ninditavatībhyām ninditavatībhiḥ
Dativeninditavatyai ninditavatībhyām ninditavatībhyaḥ
Ablativeninditavatyāḥ ninditavatībhyām ninditavatībhyaḥ
Genitiveninditavatyāḥ ninditavatyoḥ ninditavatīnām
Locativeninditavatyām ninditavatyoḥ ninditavatīṣu

Compound ninditavati - ninditavatī -

Adverb -ninditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria